कृषि:
(फसल) धान्योत्पादनम्
भागोयं धान्योत्पादनसम्बन्धिज्ञानं प्रयच्छति। अनेन सह कृषि-उत्पादनं तदुत्तरवर्तिचरणेषु लाभप्रदायिनिनूतनप्रौद्योगिकि-कृषि-आदान-कृष्युपकरण-ऋतु-विपणनादिसम्बन्धिज्ञानं प्रददाति।
पशुपालनम्
अयं भागः तकनीक्याः, पशूनां विविधजातीनां, वित्तीयसमर्थनस्य, आर्दशपरियोजनाया, डेयरी-पोल्ट्री- शूकरपालनानां अजा-मेष-शश-आदीनां वाणिज्यिकोत्पादने कृताध्ययनैस्सह पशुपालनप्रबन्धनस्य विविधायामस्य ज्ञानं ददाति।
मत्स्यपालनम्
अयं भागः मत्स्यपालनेन सह मत्स्योत्पादन-कर्कपालन-मुक्ता-मत्स्यपालन-मूल्यवर्धितोत्पादनसम्बन्धियान्त्रिकीप्रभृतीनां सूचनां प्रददाति।
सर्वोत्कृष्टकृषि-आरम्भः
अयं भागः स्थायिकृषि-पशुपालन-मत्स्यपालन-कृष्याधारितोद्यमप्रकरणाध्ययनेषु आहृतविविधविस्तारपद्धतीभिस्सह विशेषज्ञानां व्यावसायिकानुभवानां सूचनां प्रददाति।
कृषिनीतियः योजनाश्च
अयं भागः कृषिसम्बन्धितनीतीनां योजनानां उद्यानव्यवसाय-पशुपालन-मत्स्यपालन-ग्रामीणविकासप्रभृतीनां सूचनां ददाति।
कृषिसाखः बीमा च
अयं भागः कृषिः तत्सम्बन्धिकृषिऋणस्य बीमा-उत्पादसम्बन्धिविविधपक्षसम्बन्धिज्ञानं ददाति।
कृषिनिर्देशिका
अयं भागः विभिन्नानां आगतसंस्थानां कृषि-पशुपालन-मत्स्यपालनसंस्थानां कृषिविज्ञानकेन्द्राणां अभिनवकृषकाणां कृषिपोर्टल-सम्बन्धितमन्त्रायलय-कमोडिटीबोर्ड-सम्पर्कसूचीनां ज्ञानं प्रयच्छति।
कृषि-आधृतोद्योग
अस्मिन् तीव्रतया लोकप्रियतां प्राप्नुवतां विस्तृतस्तरेषु स्वीकृतानां उद्योगानां यथा मशरूमकृषिः मधुमक्षिपालनप्रभृतीनां सूचनापूर्वकं तत्तत् क्षेत्रसम्बद्धानां जनानां सामान्यप्रश्नानां उत्तरप्रस्तुतेः प्रयासः विहितः।