অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

राष्ट्रियशिक्षुताप्रशिक्षणयोजना

राष्ट्रियशिक्षुताप्रशिक्षणयोजना

  • राष्ट्रियशिक्षुताप्रशिक्षणयोजना- एकः परिचयः
  • अस्मिन् भागे कुशलमानवशक्तेः विकासाय प्रारम्भिकप्रशिक्षणयोजनायाः सूचना प्रदत्ता। शिक्षुताप्रशिक्षणम् उद्योगाय कुशलमानवशक्त्युद्भावकस्रोतेषु अन्यतमं वर्तते यस्मिन् आधारभूतसंरचनायै राजकोषे अतिरिक्तं व्ययं अनपेक्ष्य प्रतिष्ठानेषु उपलब्धसुविधानामुपयोगः क्रियते।

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate