অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

पशुपालनम्

पशुपालनम्

  • पशुः स्वस्थश्चेत् आयः अपि सुलभः
  • भागोऽयं तकनीकि-जाति-वित्तीयसमर्थन-आदर्शपरियोजना-दुग्धोत्पादन-पोल्ट्री-शूकरपालन-अजा-मेष-शशादीनां वाणिज्यिकोत्पादनेषु कृतानाम् अध्ययनानां सूचनाभिस्सह पशुपालनप्रबन्धनस्य विविधायात्मिकीं सूचनां प्रयच्छति।

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate