অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ऊर्जा

  • rural-energy-image

    सर्वेभ्यः सतत-ऊर्जां प्रति

    आधुनिकोर्जासेवानामवाप्तिः विकासस्य महत्वपूर्णं सूत्रं वर्तते। भारते संवर्धिते सति ऊर्जायाः आवश्यकता अपि वर्धमाना वर्तते। अस्मिन् समये नवीकरणीयस्रोतृभ्यः ऊर्जोत्पादने वृद्धये, ऊर्जासंरक्षणार्थं, ऊर्जाक्षमतायाः सुधाराय च विशिष्टावधानस्यावश्यकता वर्तते।

  • rural-energy-image

    हरितपर्यावरणम्- प्रत्येकस्य दायित्वम्

    पर्यावरणं जलवायुपरिवर्तनं च न केवलं सम्मेलनेषु एव चर्चाविषयत्वेन राजेते। ते सम्प्रति प्रत्येकस्य दैनिकजीवनं प्रभावीकृत्य प्रतिव्यक्तेः समस्यां याते। अतएव व्यक्तिगतस्तरे अस्माकं प्रयासः पृथ्व्याः हरितीकरणं वर्तते।

ऊर्जासंरक्षणे वृद्धिः ऊर्जास्तरे सुधारः नवीकरणीयस्रोतृभ्यः ऊर्जोत्पादने वृद्धिपूर्वकं विशेषतया ऊर्जाप्रसंगे ग्रामीणक्षेत्राणां आत्मनिर्भरता सम्पादयितुं शक्यते।

अयम् ऊर्जाविषयाधारितो भागः विविधसन्दर्भ-अवधारणा-सफलकथामाध्यमेन ऊर्जायाः विविधरूपाणां सूचनाः प्रापयितुं प्रयासमानो वर्तते।येन सामान्यनागरिकाः तदुपयोग-तल्लाभावाप्त्यर्थं प्रेरितास्स्युः।

ऊर्जा-केचन मूलतथ्यानि

भागेस्मिन् ऊर्जायाः मूलभूततथ्यान्तर्गते ऊर्जास्रोत-ऊर्जाप्रकार-ऊर्जाईकाई-ऊर्जातदुपयोगप्रभृतीनां सूचनाः प्रदत्ताः।

ऊर्जाप्रौद्योगिकी

अस्मिन्भागे ऊर्जासंरक्षण-ऊर्जादक्षता-हरितोर्जा-उत्पादन-वर्षाजलसंरक्षणसम्बद्धानां विविधप्रौद्योगिकीनां विषये विवरणं प्रदत्तम्।

उत्तमप्रथा

भागेस्मिन् समुदायस्य ऊर्जा-जल-आवश्यकतायां विभिन्नानुभव-प्रयोगाणां प्रस्तुतिकरणं कृतम्।

महिलाः ऊर्जा

अयं भागः महिलासम्बद्ध-ऊर्जासम्बद्धविविधपक्षाणां प्रस्तुतिः करोति।

नीतिगतसहायता

अस्मिन् भागे सर्वकारेण सह अन्यसंस्थासम्बद्धविविधनीतीनां योजनानां च सूचना प्रस्तुता।

ग्रामीणनवाचारः

ग्रामीणस्तरे सम्बद्धनवाचाराणां सूचना अस्मिन् भागे निर्दिष्टा।

पर्यावरणम्

अयं विभागः पर्यावरणीयनीतीः परामर्शान् प्रौद्योगिकीं अन्यमहत्त्वपूर्णाः सूचनाः प्रस्तौति ।

Last Modified : 12/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate