অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

चलवाणीशासनम्

चलवाणीशासनम्

  • चलवाणी सेवा
  • अस्मिन् भागे चलवाणीशासनान्तर्गतं चलवाणीशासनेन सह चलवाणीसेवायाः सूचना प्रदत्ता।

  • चलवाणी-अनुप्रयोगसम्बद्धाः नवीनतमसूचनाः
  • भागेस्मिन् चलवाण्या तदनुप्रयोगैश्च सम्बद्धाः नवीनतमसंसूचनाः अवगमयितुं प्रयासो विहितः।

  • चलवाणी-आपणिकाः भविष्यन्ति वित्तकोशाः
  • लेखेस्मिन् सर्वकारेण वित्तसेवायाः(बैंकिंग) सरलीकरणे तथा च षड्लक्षग्रामं यावद् वित्तसेवायाः (बैंकिंगसुविधायाः) संस्थापनायै गृहीतनवोपचाराणां चर्चा विहिता।

  • चलवाणीसेवाः- आदानप्रदानयोः लोकप्रियो माध्यमः
  • दिनं-प्रतिदिनं जनग्राह्यत्वात् प्रयोगाधिक्याच्च सेवानाम् आदानप्रदानयोः लोकप्रियसाधनम् सञ्जाता अस्ति चलवाणी। सर्वकारनागरिकमध्ये वित्तीयसेवातः परिवादनिवारणं यावत् प्रवृत्तेषु पारस्परिकसंवादेषु अस्याः महती भूमिका वर्तते।

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate